Bhagavad Gita Shankara Bhashyam Class 12 – Chapter 2 Verses 18 & 19

Swami Tattwamayananda, Minister-in-Charge of the Vedanta Society of Northern California in San Francisco, unfolds Adi Shankaracharya’s Bhashya (commentary) on the Bhagavad Gita in a series of classes that will be made available on SF Vedanta Channel on YouTube.
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ।
anāśino’prameyasya tasmādyudhyasva bhārata ॥ 18 ॥

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥
ya enaṃ vetti hantāraṃ yaścainaṃ manyate hatam ।
ubhau tau na vijānīto nāyaṃ hanti na hanyate ॥ 19 ॥