Bhagavad Gita Shankara Bhashyam Class 11 – Chapter 2 Verses 17 & 18

Swami Tattwamayananda, Minister-in-Charge of the Vedanta Society of Northern California in San Francisco, unfolds Adi Shankaracharya’s Bhashya (commentary) on the Bhagavad Gita in a series of classes that will be made available on SF Vedanta Channel on YouTube.
Bhagavad Gita Chapter 2 Verse 17
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥
avināśi tu tadviddhi yena sarvamidaṃ tatam ।
vināśamavyayasyāsya na kaścitkartumarhati ॥ 17 ॥

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ।
anāśino’prameyasya tasmādyudhyasva bhārata ॥ 18 ॥