Bhagavad Gita Shankara Bhashyam Class 21 – Ch 2-27 to 2-29

Swami Tattwamayananda, Minister-in-Charge of the Vedanta Society of Northern California in San Francisco, unfolds Adi Shankaracharya’s Bhashya (commentary) on the Bhagavad Gita in a series of classes that will be made available on SF Vedanta Channel on YouTube.
In this video, Swami Tattwamayananda explains Shankara’s commentary on Bhagavad Gita Chapter 2 Verses 27 to 29.

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca ।
tasmādaparihārye’rthe na tvaṃ śocitumarhasi ॥ 27 ॥

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

avyaktādīni bhūtāni vyaktamadhyāni bhārata ।
avyaktanidhanānyeva tatra kā paridevanā ॥ 28 ॥

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥

āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ ।
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ॥ 29 ॥

Spiritual lectures
Vedanta society of Northern California
www.sfvedanta.org