Bhagavad Gita Shankara Bhashyam Class 19 – Ch 2-21 completed; Verses 22 to 24

Swami Tattwamayananda, Minister-in-Charge of the Vedanta Society of Northern California in San Francisco, unfolds Adi Shankaracharya’s Bhashya (commentary) on the Bhagavad Gita in a series of classes that will be made available on SF Vedanta Channel on YouTube.
In this video, Swami Tattwamayananda completes Shankara’s commentary on Bhagavad Gita Chapter 2 Verse 21, and proceeds to cover verses 22 to 24.

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

vedāvināśinaṃ nityaṃ ya enamajamavyayam ।
kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam ॥ 21 ॥
************************************
वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥

vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro’parāṇi ।
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī ॥ 22 ॥
************************************
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ ।
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ ॥ 23 ॥
*****************************
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

acchedyo’yamadāhyo’yamakledyo’śoṣya eva ca ।
nityaḥ sarvagataḥ sthāṇuracalo’yaṃ sanātanaḥ ॥ 24 ॥
*******************************