Bhagavad Gita Shankara Bhashyam Class 09 – Chapter 2 Verse 15 & 16

Swami Tattwamayananda, Minister-in-Charge of the Vedanta Society of Northern California in San Francisco, unfolds Adi Shankaracharya’s Bhashya (commentary) on the Bhagavad Gita in a series of classes that will be made available on SF Vedanta Channel on YouTube.
In this class, Swami Tattwamayanandaji covers two verses 15 & 16 of Chapter 2
Bhagavad Gita, Chapter 2 Verse 15
यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥
yaṃ hi na vyathayantyete puruṣaṃ puruṣarṣabha ।
samaduḥkhasukhaṃ dhīraṃ so’mṛtatvāya kalpate ॥ 15 ॥

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ ।
ubhayorapi dṛṣṭo’ntastvanayostattvadarśibhiḥ ॥ 16 ॥